搜尋此網誌

2018年10月9日 星期二

(5)厭患、達四句分別之慧



 復次,四種慧:有慧有為厭患非為達、有慧為達非為厭患、有慧為厭患亦為達、有慧不為厭患亦不為達
  1. 於是慧為厭欲,不為通達神通及不通達四諦,此謂慧「為厭患不為達」。
  2. 現得厭欲,以慧達神通,非達四諦,此謂波若「為達非為厭患」。
  3. 於四道慧「為厭患亦為達」。
  4. 餘慧「非為厭患亦非為達」。


復次,四種慧:有慧有為厭患非為達、有慧為達非為厭患、有慧為厭患亦為達、有慧不為厭患亦不為達。

厭患是 nibbida(厭離)的意思。達是paṭivedha(通達)的意思。

1.         依彼慧,於欲離貪,不通達神通,不通達其諦,此言「厭離而非通達」之慧。
2.         彼於欲而離貪,依慧而通達神通,不通達其諦,此言「通達而非厭離」之慧。
3.         於四道之慧是「厭離又通達」。
4.         其餘之慧是「亦非厭離亦非通達」。

參考《分別論》如下:

  1. Vbh. 315: “Atthi paññā nibbidāya no paṭivedhāya, atthi paññā paṭivedhāya no nibbidāya, atthi paññā nibbidāya ceva paṭivedhāya ca, atthi paññā neva nibbidāya no paṭivedhāya”(有為了厭離,而非為了通達的慧;有為了通達,而非為了厭離的慧;有為了厭離,且為了通達的慧;有即非為了厭離,亦非為了通達的慧。
  2. Vbh. 330: “Tattha katamā paññā nibbidāya no paṭivedhāya? Yāya paññāya kāmesu vītarāgo hoti, na ca abhiññāyo paṭivijjhati na ca saccāni—ayaṃ vuccati “paññā nibbidāya no paṭivedhāya”. Sveva paññāya kāmesu vītarāgo samāno abhiññāyo paṭivijjhati na ca saccāni— ayaṃ vuccati “paññā paṭivedhāya no nibbidāya”.Catūsu maggesu paññā nibbidāya ceva paṭivedhāya ca. Avasesā paññā neva nibbidāya no paṭivedhāya”(此處,什麼是「為了厭離而非為了通達之慧」?彼依於慧,於欲離貪,不僅不通達神通,也不〔通達〕諦,這被稱為「為了厭離而非為了通達之慧」。於欲離貪,通達沙門之神通,而不〔通達〕諦,這被稱為「為了通達而非為了厭離之慧」。於四道之慧是「為了厭離,且為了通達」。其餘之慧是「即非為了厭離,亦非為了通達」。

沒有留言:

張貼留言