搜尋此網誌

2018年10月9日 星期二

(3)法智、比智、他心智、等智



復次,四種慧:法智、比智、他心智、等智
  1. 於四道及於四果慧,此謂「法智」。
  2. 彼坐禪人以此法智,成就過去、未來、現在智、久過去亦智、未來亦智。此諦智,此謂「比智」。
  3. 知他心,此謂「他心智」。
  4. 除此三智餘慧,此謂「等智」。


復次,四種慧,即:法智*dhamme ñāṇa,於法的智)、比智*anvaye ñāṇa,類智,類比而了知的智)、他心智*pariyañāṇa, paricce ñāṇa)、等智*sammuti ñāṇa,世俗智)。
  1. 於四道、四果之慧是「法智」。
  2. 彼坐禪人藉由此法智,成就過去、未來、現在智、久遠過去也是如此的智、未來也是如此的智。這些了知四諦的智,被稱為「比智」。
  3. 知他心,是「他心智」。
  4. 除了以上三種智的其他慧是「等智」。


參考Vbh. 330: 
  1. Tattha katamaṃ dhamme ñāṇaṃ? Catūsu maggesu catūsu phalesu paññā dhamme ñāṇaṃ.(此處,什麼是「法智」?於四道、四果之慧是「法智」。)
  2. So iminā dhammena ñātena diṭṭhena pattena viditena pariyogāḷhena atītānāgatena nayaṃ neti. “Ye hi keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā dukkhaṃ abbhaññaṃsu, dukkhasamudayaṃ abbhaññaṃsu, dukkhanirodhaṃ abbhaññaṃsu, dukkhanirodhagāminiṃ paṭipadaṃ abbhaññaṃsu, imaññeva te dukkhaṃ abbhaññaṃsu, imaññeva te dukkhasamudayaṃ abbhaññaṃsu, imaññeva te dukkhanirodhaṃ abbhaññaṃsu, imaññeva te dukkhanirodhagāminiṃ paṭipadaṃ abbhaññaṃsu. Ye hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā dukkhaṃ abhijānissanti, dukkhasamudayaṃ abhijānissanti, dukkhanirodhaṃ abhijānissanti, dukkhanirodhagāminiṃ paṭipadaṃ abhijānissanti, imaññeva te dukkhaṃ abhijānissanti, imaññeva te dukkhasamudayaṃ abhijānissanti, imaññeva te dukkhanirodhaṃ abhijānissanti, imaññeva te dukkhanirodhagāminiṃ paṭipadaṃ abhijānissantī”ti—yā tattha paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—idaṃ vuccati “anvaye ñāṇaṃ”.(彼藉由此所知的、所見的、已得的、已知的、已深入的、過去、未來的法來導向推知。即:若有沙門、婆羅門證知過去世是苦、證知苦之集、證知苦之滅、證知至苦滅之道,彼等證知此是苦、證知此是苦之集、證知此是苦之滅、證知此是至苦滅之道。又,若有沙門、婆羅門亦證知一切未來世是苦、證知苦之集、證知苦之滅、證知至苦滅之道,彼等證知此是苦、證知此是苦之集、證知此是苦之滅、證知此是至苦滅之道。於此處之慧、知……乃至……無癡、擇法、正見,這被稱為「類智」。)
  3. Tattha katamaṃ pariye ñāṇaṃ? Idha bhikkhu parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti. Sarāgaṃ vā cittaṃ “sarāgaṃ cittan”ti pajānāti, vītarāgaṃ vā cittaṃ “vītarāgaṃ cittan”ti pajānāti, sadosaṃ vā cittaṃ “sadosaṃ cittan”ti pajānāti, vītadosaṃ vā cittaṃ “vītadosaṃ cittan”ti pajānāti, samohaṃ vā cittaṃ “samohaṃ cittan”ti pajānāti, vītamohaṃ vā cittaṃ “vītamohaṃ cittan”ti pajānāti, saṃkhittaṃ vā cittaṃ “saṃkhittaṃ cittan”ti pajānāti, vikkhittaṃ vā cittaṃ “vikkhittaṃ cittan”ti pajānāti, mahaggataṃ vā cittaṃ “mahaggataṃ cittan”ti pajānāti, amahaggataṃ vā cittaṃ “amahaggataṃ cittan”ti pajānāti, sauttaraṃ vā cittaṃ “sauttaraṃ cittan”ti pajānāti, anuttaraṃ vā cittaṃ “anuttaraṃ cittan”ti pajānāti, samāhitaṃ vā cittaṃ “samāhitaṃ cittan”ti pajānāti, asamāhitaṃ vā cittaṃ “asamāhitaṃ cittan”ti pajānāti, vimuttaṃ vā cittaṃ “vimuttaṃ cittan”ti pajānāti, avimuttaṃ vā cittaṃ “avimuttaṃ cittan”ti pajānātīti—yā tattha paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—idaṃ vuccati “pariye ñāṇaṃ”.(此處,什麼是「他心智」?於此,比丘藉由〔自己的〕心而熟知其他有情、他人之心。若有貪心知「有貪心」,若離貪之心知「離貪心」,若有瞋心知「有瞋心」,若離瞋心知……乃至……有癡心……乃至……離癡心……乃至……昧略心……乃至……散亂心……乃至……大心……乃至……非大心……乃至……有上心……乃至……無上心……乃至……定心……乃至……非定之心……乃至……解脫心知「解脫心」。於此,所有的慧、知……乃至……無癡、擇法、正見,這被稱為「他心智」。)
  4. Ṭhapetvā dhamme ñāṇaṃ anvaye ñāṇaṃ pariye ñāṇaṃ, avasesā paññā sammutiñāṇaṃ.(除了法智、類智、他心智,其餘之智是「世俗智」。)

沒有留言:

張貼留言