搜尋此網誌

2018年10月8日 星期一

(2)來曉了、去曉了、方便曉了


復次,三種慧:來曉了、去曉了、方便曉了。於是,
復次,三種慧,即來曉了(*āyakosalla,入來善巧)、去曉了(*apāyakosalla,離去善巧)、方便曉了(*upāyakosalla,方便善巧)。



現作意:「此不善法成退,善法成增長」。於是慧,此謂「來曉了」。
現作意:「這些已經生起的不善法令其成退,已經生起的善法令增長」。於此處的慧、知,乃至無癡、擇法、正見是「來曉了」。


復作意:「此不善法增長,善法成退」。於是慧,此謂「去曉了」。
或者作意:「這些已生起的不善法增長,已經生起的善法退失」。於此處的慧、知,乃至無癡、擇法、正見是「去曉了」。


於此一切方便慧,此謂「方便曉了」。
於此處一切的方便慧,這被稱為方便曉了」。
《清淨道論》(Vism. 440)說明為:於一切處,對於個別諸法形成原因之諸方便,即刻、立即生起的善巧。

可參考Vbh. 325–326: Tattha katamaṃ āyakosallaṃ? “Ime dhamme manasikaroto anuppannā ceva akusalā dhammā na uppajjanti, uppannā ca akusalā dhammā pahīyanti. Ime vā panime dhamme manasikaroto anuppannā ceva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattantī”ti—yā tattha paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—idaṃ vuccati “āyakosallaṃ”.Tattha katamaṃ apāyakosallaṃ? “Ime dhamme manasikaroto anuppannā ceva kusalā dhammā na uppajjanti, uppannā ca kusalā dhammā nirujjhanti. Ime vā panime dhamme manasikaroto anuppannā ceva akusalā dhammā uppajjanti, uppannā ca akusalā dhammā bhiyyobhāvāya vepullāya saṃvattantī”ti—yā tattha paññā pajānanā … pe … amoho dhammavicayo sammādiṭṭhi—idaṃ vuccati “apāyakosallaṃ”. Sabbāpi tatrupāyā paññā upāyakosallaṃ.”(此處,什麼是「入來善巧」?作意等諸法「若未生之不善法令不生。若已生之不善法令捨。」或者作意等諸法「若未生之善法令生,若已生之善法導向增長、廣大、修習、圓滿。」於此之際的慧、知解……乃至……無癡、擇法、正見,這被稱為「入來善巧」。此處,什麼是「損減善巧」?作意等諸法「若未生之善法不生。若已生之善法滅去。」或者作意等諸法「若未生之不善法生起,若已生之不善法導向增長、廣大。」於此之際的慧、知解……乃至……無癡、擇法、正見,這被稱為「損減善巧」。一切於此的方便慧是「方便善巧」。)


「自在」的圖片搜尋結果

沒有留言:

張貼留言